B 271-4 Muktikṣetramāhātmya
Manuscript culture infobox
Filmed in: B 271/4
Title: Muktikṣetramāhātmya
Dimensions: 25.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/418
Remarks:
Reel No. B 271-4
Inventory No. 81636
Title Muktikṣetrotpatti
Remarks the 56th chapter of the Kṛṣṇaprabhāmāhātmya in the Skandhapurāṇa
Author
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 9.5 cm
Binding Hole
Folios 11
Lines per Folio 6
Foliation figures in the lower right-hand margin (of the first 7 folios only)
Place of Deposit NAK
Accession No. 3/418
Manuscript Features
Excerpts
Beginning
skaṃda uvāca
māhātmyaṃ te pravakṣyāmi kṛṣṇābhāyāḥ śṛṇu dhruvaṃ
śravaṇāt pūyate gātraṃ bahupāpair yuto pi taṃ
viṣṇur adyāpi saṃvāsaṃ cakre tasyāṃ ca satataṃ
sthāvaratvena hetoś ca kṛṣṇābhāyāṃ ghaṭodbhava
agastya uvāca
kathaṃ sthāvaratāṃ prāpto bhagavatā ca viṣṇunā
pālakena jagat sarvaṃ hartā ca sṛjatā vibho
kenaiva hetunā viṣṇur vāsaṃ tasyāṃ cakāra saḥ
citraṃ me jāyate skaṃda kāraṇaṃ tad vadasva me
(fol. 1v1–5)
End
saṃgameṣu ca tīrtheṣu kṣudrāpagābhi yuktiṣu
teṣu snātvā divaṃ yāṃti vimuktāḥ sarvakilbiṣaiḥ
brahmakuṃḍe nara snātvā brahmalokaṃ pragachati
rudrakuṃḍe naraḥ snātvā rudralokaṃ sa gachati
anaṃtākhye hrade snātvā divaṃ yāṃti narottamāḥ
pātakaiḥ paṃcabhir muktāś cakranemigirer adhaḥ
yāvaṃtyo dridarībhavāḥ sulalitā nadyā himādrer adhaḥ
śailānāṃ ca samaṃtato ghaṭaja tāḥ pūtapravāhāḥ sadā
saptānāṃ ca taṭeṣu saṃgamaśubhaiḥ śrīgaṃḍakīnāṃ bhavam
anyāsāṃ salilaiś ca śīkarakarais tīrthāni puṇyāni vaiḥ 25
(fol. 10r2–10v2)
Colophon
iti śrīskaṃdapurāṇe himavatkhaṃḍe kṛṣṇaprabhāmāhātmye muktikṣetrotpattir nāma ṣaṭpaṃcāśattamo dhyāyaḥ (fol. 11v2–3)
Microfilm Details
Reel No. B 271/4
Date of Filming 30-04-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 27-04-2004