B 271-4 Muktikṣetramāhātmya

Manuscript culture infobox

Filmed in: B 271/4
Title: Muktikṣetramāhātmya
Dimensions: 25.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/418
Remarks:

Reel No. B 271-4

Inventory No. 81636

Title Muktikṣetrotpatti

Remarks the 56th chapter of the Kṛṣṇaprabhāmāhātmya in the Skandhapurāṇa

Author

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 9.5 cm

Binding Hole

Folios 11

Lines per Folio 6

Foliation figures in the lower right-hand margin (of the first 7 folios only)

Place of Deposit NAK

Accession No. 3/418

Manuscript Features

Excerpts

Beginning

skaṃda uvāca

māhātmyaṃ te pravakṣyāmi kṛṣṇābhāyāḥ śṛṇu dhruvaṃ
śravaṇāt pūyate gātraṃ bahupāpair yuto pi taṃ

viṣṇur adyāpi saṃvāsaṃ cakre tasyāṃ ca satataṃ
sthāvaratvena hetoś ca kṛṣṇābhāyāṃ ghaṭodbhava

agastya uvāca

kathaṃ sthāvaratāṃ prāpto bhagavatā ca viṣṇunā
pālakena jagat sarvaṃ hartā ca sṛjatā vibho

kenaiva hetunā viṣṇur vāsaṃ tasyāṃ cakāra saḥ
citraṃ me jāyate skaṃda kāraṇaṃ tad vadasva me (fol. 1v1–5)

End

saṃgameṣu ca tīrtheṣu kṣudrāpagābhi yuktiṣu
teṣu snātvā divaṃ yāṃti vimuktāḥ sarvakilbiṣaiḥ

brahmakuṃḍe nara snātvā brahmalokaṃ pragachati
rudrakuṃḍe naraḥ snātvā rudralokaṃ sa gachati

anaṃtākhye hrade snātvā divaṃ yāṃti narottamāḥ
pātakaiḥ paṃcabhir muktāś cakranemigirer adhaḥ

yāvaṃtyo dridarībhavāḥ sulalitā nadyā himādrer adhaḥ
śailānāṃ ca samaṃtato ghaṭaja tāḥ pūtapravāhāḥ sadā
saptānāṃ ca taṭeṣu saṃgamaśubhaiḥ śrīgaṃḍakīnāṃ bhavam
anyāsāṃ salilaiś ca śīkarakarais tīrthāni puṇyāni vaiḥ 25 (fol. 10r2–10v2)

Colophon

iti śrīskaṃdapurāṇe himavatkhaṃḍe kṛṣṇaprabhāmāhātmye muktikṣetrotpattir nāma ṣaṭpaṃcāśattamo dhyāyaḥ (fol. 11v2–3)

Microfilm Details

Reel No. B 271/4

Date of Filming 30-04-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-04-2004